Durga Chalisa

दुर्गा चालीसा, आरती, मन्त्र–स्तुति, तथा पूर्ण दुर्गा कवच (देवी कवचम्) — एक ही पृष्ठ पर, स्वच्छ लेआउट में।
Namo Namo Durge Sukh Karani,Namo Namo Ambe Dukh Harani.
Nirākār hai jyoti tumhārī,Tihuṃ loka meṃ phelī ujiyārī.
Śaśi-lalāṭa mukh mahā-viśālā,Netra lāl, bhṛkuṭi vikarālā.
Rūpa mātu ko adhik suhāve,Darśan karata jana ati sukh pāve.
Tum saṃsār śakti lai kīnā,Pālan hetu anna-dhana dīnā.
Annapūrṇā hui jag mātā,Tum hī Ādi Sundarī Bhavānī.
Pralayakāl saba nāś nivārā,Tum Gaurī Śaśiśaṅkar pyārī.
Śiva-yogī tumhārā dhyāna dharaveṃ,Brahmā Viṣṇu sadaiṃ stuti karaveṃ.
Rūpa Sarasvatī ko dhārā,Buddhi-siddhi de r̥ṣi-muni tārā.
Narasimha rūpa dhari tum Ambe,Prahlād rākhi khamba udbhe.
Rakṣā kari Prahlād bachāyā,Dharma-dveṣī ko svarga pathāyā.
Lakṣmī rūpa dhari jab māhīṃ,Śrī-Nārāyaṇ aṅga samāhīṃ.
Kṣīra-sindhu meṃ kari vilāsā,Daya-sindhu dīn para āśā.
Kehrī-vadana sohe Bhavānī,Laṅkā-bīr calata agni-dhānī.
Kar meṃ khappar, khaḍga virāje,Dekhata śatru bhaya dūr bhāje.
Sohe astra aura triśūlā,Uṭhe śatru dahi śūlā.
Naraka-koṭi meṃ tum virājā,Tihuṃ loka meṃ mahimā gājā.
Śumbha-Niśumbha daitya tum māre,Raktabīja ke daṇḍa saṃhāre.
Mahiśāsura nṛp ati abhimānī,Tehi dharā mahi sab agha hānī.
Rūpa Kālī kari śatru saṃhārā,Sainya-sahit tuma nidhana nihārā.
Siṃha-svāri jab-jab tum āvau,Bhayi sahāya mātā tum pāvau.
Amarapurī aru basi lokā,Tihuṃ mātā sab kahiṃ aśokā.
Jag meṃ hai jyoti tumhārī,Tumheṃ sadā patha de nara-nārī.
Prema-bhakti se jo yaś gāve,Dukha-dāridrya nikat na āve.
Devī sura-nara sab pukāre,Tum-bina kauna harai saṃsāre.
Śaṅkara ācārya tapa kīno,Kāma aru krodha sab līno.
Niśi-dina dhyāna dharo Śaṅkara ko,Kahuṃ kalyāṇa smaro tumko.
Śakti-rūpa ko marama na pāyo,Śakti-īś taba mana lāyo.
Śarada bhai kīnī Bhavānī,Jaya jaya jaya Jagadamba Bhavānī.
Bhai prasanna Ādi Jagadambā,Dī śakti dī bhakti-stambhā.
Moko mātu kaṣṭa ati ghero,Tum bin kauna harai duḥkha mero.
Āśā-śṛṅga sadā nipat seveṃ,Ripu maro, mohe na ḍara deveṃ.
Śatru-nāśa kījo Mahārāgiṇī,Sumaroṃ ekacitta tum Bhavānī.
Karo kṛpā he mātu dayālī,Ṛddhi-siddhi de karahu nihālī.
Jab lag jīuṃ phala maiṃ pāūṃ,Tumhare yaś sadā maiṃ gāūṃ.
Durga Chālīsā jo koī gāve,Saba sukha bhoga paramapada pāve.
Devī dāsa śaraṇa maiṃ ānī,Karahu kṛpā Jagadamba Bhavānī.
Sarva-maṅgala māṅgalye śive sarvārtha-sādhike,Śaraṇye Tryambake Gaurī Nārāyaṇī namo’stu te.