Ganesh Chalisa
श्री गणेश चालीसा
॥ Doha ॥
Jai Ganapati sad-guna sādana, kavivar badan kṛpāla;
Vighna haraṇa, maṅgala karaṇa, jaya jaya Girijālāla.
॥ Chaupai ॥
Jai jai jai Ganapati ganrāju,Maṅgala bharana karana śubha kāju.
Jai gaja-vadana, sukha-sadan dātā,Viśva Vināyaka buddhi-vidhātā.
Vakra-tuṇḍa śuchi śuṇḍa suhāvana,Tilak tripuṇḍra bhāla mana bhāvana.
Rājata-maṇi-muktā ura mālā,Swarna-mukuṭa śira nayana viśālā.
Pustaka pāni kuṭhāra triśūla,Modaka bhoga sugandhita phūla.
Sundara pītāmbara tana sājjita,Caraṇa pādukā muni-mana rājita.
Dāna dehi jo koī magaī,Sukha sampatti saṅga lai aagai.
Tuma sam abala koī na dūjā,Kartā-hartā tumahi sarūpā.
Dev dānava muni jan sevata,Siddha, sādhu, sura sabha gevata.
Riddhi-Siddhi tumhāri sevakaī,Ājñā pāī karahi sevā bhāī.
Asura nikandaṇa, maṭa mata nāśa,Vighna vināśana, karata ullāsa.
Sura muni vandita śrī Gajānana,Sarva kalā kara vighna nivārana.
Jo koī tuma ko dhyāvai bhāve,Ta ke kāja sakala suphala pāve.
Dīna dayāla dukh-bhanjana,Kṛpā nidhi, kāmārth-siddhakaraṇa.
Śaṅkara-suta Girijā ke lāla,Tum binu kāun hare dukha-jvāla.
Vāhano meṃ muṣaka sukhadāī,Bhakta janana ke dūri kṣatāī.
Jo śaraṇa āyā, tāko tārā,Tum binu nātha na koī ūbārā.
Śrī Ganesh jo sumire nit nāi,Tāke kāja na rahai baṭāī.
Cālīsā jo koī gāvai,Sakal manorath phala avāvai.
॥ Doha ॥
Śrī Ganesh caraṇa kamal, vara dehu baradān;
Sukha samṛddhi buddhi-balā, hoūn nitya kalyāṇ.
॥ दोहा ॥
जय गणपति सदगुण सदन, कविवर बदन कृपाल।विघ्न हरन मंगल करन, जय जय गिरिजालाल॥
॥ चौपाई ॥
जय जय जय गणपति गणराजू,मंगल भरन करन शुभ काजू॥
जय गजवदन सदन सुखदाता,विश्व विनायक बुद्धि विधाता॥
वक्रतुण्ड शुचि शुण्ड सुहावना,तिलक त्रिपुण्ड्र भाल मन भावना॥
रजत-मणि-मुक्ता उर माला,स्वर्ण मुकुट सिर नयन विशालाः॥
पुस्तक पानि कुठार त्रिशूला,मोदक भोग सुगंधित फूला॥
सुन्दर पीताम्बर तन साजित,चरण पादुका मुनि मन राजित॥
दान दई जो कोई मंगाई,सुख सम्पन्नति संग ले आई॥
तुम सम बलवन्त कोइ न दूजा,करता-हरता तुम्हीं सरूजा॥
देव दानव मुनिजन सेवत,सिद्ध, साधु, सुर सब गेवत॥
ऋद्धि-सिद्धि तुम्हारी सेवकई,आज्ञा पाई करें सेवई॥
असुर निकन्दन, मति-मद नाशा,विघ्न-विनाशन, करैं उल्लासा॥
सुर मुनि वन्दित श्री गजानन,सर्व कला कर विघ्न निवारण॥
जो कोई तुम्हें ध्यावै भावे,ताके काज सकल सुफल पावे॥
दीन दयाल दुःख-भंजन,कृपा निधि, कामार्थ-सिद्धिकरण॥
शंकर-सुत गिरिजा के लाला,तुम बिनु कौन हरे दुःख-ज्वाला॥
वाहनों में मूषक सुखदाई,भक्त-जनन के दूरे क्षताई॥
जो शरण आयो, ताकों तारा,तुम बिनु नाथ न कोइ उबारा॥
श्री गणेश जो सुमिरै नित नाई,ताके काज न रहे बटाई॥
चालीसा जो कोइ गावै,सकल मनोरथ फल अवावै॥
॥ दोहा ॥
श्री गणेश चरण कमल, वर देहु वरदान;सुख-समृद्धि बुद्धि-बला, होऊँ नित्य कल्याण॥
॥ संकटनाशन गणपति स्तोत्रम् ॥
नारद उवाच ।प्रणम्य शिरसा देवं गौरिपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यं आयुष्कामार्थसिद्धये ॥१॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् ॥३॥
नवमं भालचन्द्रं च दशमं तु विनायकम् ।एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥६॥
जपेत्तु गणपतिस्तोत्रं षड्भिर्मासैः लाभते फलम् ।सम्वत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥
अष्टैथ्यं मन्गलं च सर्वं लाभं लभेत् ध्रुवम् ।विघ्नराजो प्रसन्नो यस्य तस्य कार्यं न सिद्ध्यति कस्यचित् ॥८॥
नारदः प्राह देवेशं तव भक्तोऽस्मि सर्वदा ।त्वमेव प्रतिपाल्यः मे भव भगवन् विनायक ॥९॥
॥ श्री गणेशजी की आरती ॥
जय गणेश, जय गणेश, जय गणेश देवा,माता जाकी पार्वती, पिता महादेवा॥
एकदन्त दयावन्त, चार भुजाधारी,माथे पर तिलक सोहे, मूषक वाहन सवारी॥
पान चढ़े, फूल चढ़े, और चढ़े मेवा,लड्डू आन रसीला, जो कोई खैवा॥
देवा शरण पड़े जो कोई,संतति सम्पत्ति पावे सोई॥
जय गणेश, जय गणेश, जय गणेश देवा,माता जाकी पार्वती, पिता महादेवा॥